B 362-20 Kāmyadīpadāna
Manuscript culture infobox
Filmed in: B 362/20
Title: Kāmyadīpadāna
Dimensions: 21.9 x 9.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1088
Remarks:
Reel No. B 362/20
Inventory No. 29931
Title Kāmyadῑpadāna
Remarks
Author Premanidhi Paṃtha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 21.9 x 9.5 cm
Binding Hole(s)
Folios 57
Lines per Page 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā.dī. and in the lower right-hand margin under the word rāma.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1088
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ
śrīrājarājeśvarāya namaḥ
aho rājarājeśvarasya prasādād
asāveva kalpadrumaḥ kāmyadīpaḥ
svacetodarīśāyināṃ satphalānām
avāptyai suduḥkhābhitṛptaiś ca sevyaḥ 1
datte laukika dīpe
dhvāntaccheda nṛṇāṃ na sandehaḥ
āpadhvāntachede
vaidhād asmāt kutaḥ so stu 2
prekṣyo ḍāmaratantramantramilitāṃ saudarśanīṃ saṃhitāṃ
svaprajñāvadhirudrayāmalamapi prāptaṃ ca mervādikaṃ
tat tad paṇḍitapaddhatīr api tathā vīkṣyodbhavad buddhitaḥ
śrīmadgurvanukampayā ca caritā seyaṃ navā paddhatiḥ 3 (fol. 1v1–6)
«End»
yasyodotamatī satī guṇavatī mātā tathomāpati
nāma premanidhīti paṃthakulabhuḥ kūrmmāṃcalo janmabhūḥ
sūpāsya kṛtavīryyajācyutapadaṃ vārāṇasīvāsabhūs
tatrāviśya hariś cakāra sa++++++paddhatiḥ
śrīmad divyat kārttavīryaprasādāt
prādurbhūte premanidhyākhya viprāt
graṃthe bhaktavrātasaṃtoṣake smin
nitthaṃ pūrṇaṃ kāmanādīparatnam (fol. 57v3–6)
«Colophon»
iti śrīmad bhāradvājakulaprasūtapaṃthopanāmaprenidhiśarmanirmitā kāmyadīpadānapaddhatiḥ
samāptā śubhm || || || || || || || (fol. 57v6–8)
Microfilm Details
Reel No. B 362/20
Date of Filming 03-11-1972
Exposures 60
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 17-04-2013
Bibliography